Original

दुर्ज्ञेयः परमो धर्मस्तथाधर्मः सुदुर्विदः ।युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् ॥ ३९ ॥

Segmented

दुर्ज्ञेयः परमो धर्मः तथा अधर्मः सु दुर्विदः युध्यस्व कौरवैः सार्धम् मा गाः पितृ-निवेशनम्

Analysis

Word Lemma Parse
दुर्ज्ञेयः दुर्ज्ञेय pos=a,g=m,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
सु सु pos=i
दुर्विदः दुर्विद pos=a,g=m,c=1,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
कौरवैः कौरव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
मा मा pos=i
गाः गा pos=v,p=2,n=s,l=lun_unaug
पितृ पितृ pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s