Original

एवं परैराचरितं पाण्डवेयैश्च संयुगे ।रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत ॥ ३८ ॥

Segmented

एवम् परैः आचरितम् पाण्डवेयैः च संयुगे रक्षमाणैः जयम् वीरैः धर्म-ज्ञैः अपि सात्वत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
परैः पर pos=n,g=m,c=3,n=p
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=3,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
रक्षमाणैः रक्ष् pos=va,g=m,c=3,n=p,f=part
जयम् जय pos=n,g=m,c=2,n=s
वीरैः वीर pos=n,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
अपि अपि pos=i
सात्वत सात्वत pos=n,g=m,c=8,n=s