Original

अधर्मेणापकृष्टश्च मद्रराजः परैरितः ।इतोऽप्यधर्मेण हतो भीष्मः कुरुपितामहः ।भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः ॥ ३७ ॥

Segmented

अधर्मेण अपकृष्टवान् च मद्र-राजः परैः इतः इतो अपि अधर्मेण हतो भीष्मः कुरु-पितामहः भूरिश्रवा हि अधर्मेण त्वया धर्म-विदा हतः

Analysis

Word Lemma Parse
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
अपकृष्टवान् अपकृष् pos=va,g=m,c=1,n=s,f=part
pos=i
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
परैः पर pos=n,g=m,c=3,n=p
इतः इतस् pos=i
इतो इतस् pos=i
अपि अपि pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
भूरिश्रवा भूरिश्रवस् pos=n,g=m,c=1,n=s
हि हि pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
धर्म धर्म pos=n,comp=y
विदा विद् pos=a,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part