Original

प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया ।सर्वस्वमपकृष्टं च तथाधर्मेण बालिश ॥ ३६ ॥

Segmented

प्रव्राजिता वनम् सर्वे पाण्डवाः सह कृष्णया सर्व-स्वम् अपकृष्टम् च तथा अधर्मेण बालिश

Analysis

Word Lemma Parse
प्रव्राजिता प्रव्राजय् pos=va,g=m,c=1,n=p,f=part
वनम् वन pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सह सह pos=i
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
सर्व सर्व pos=n,comp=y
स्वम् स्व pos=n,g=n,c=1,n=s
अपकृष्टम् अपकृष् pos=va,g=n,c=1,n=s,f=part
pos=i
तथा तथा pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
बालिश बालिश pos=n,g=m,c=8,n=s