Original

जोषमास्स्व न मां भूयो वक्तुमर्हस्यतः परम् ।अधरोत्तरमेतद्धि यन्मा त्वं वक्तुमिच्छसि ॥ ३२ ॥

Segmented

जोषम् आस्स्व न माम् भूयो वक्तुम् अर्हसि अतस् परम् अधर-उत्तरम् एतत् हि यत् माम् त्वम् वक्तुम् इच्छसि

Analysis

Word Lemma Parse
जोषम् जोष pos=n,g=m,c=2,n=s
आस्स्व आस् pos=v,p=2,n=s,l=lot
pos=i
माम् मद् pos=n,g=,c=2,n=s
भूयो भूयस् pos=i
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अतस् अतस् pos=i
परम् परम् pos=i
अधर अधर pos=a,comp=y
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वक्तुम् वच् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat