Original

कर्ता त्वं कर्मणोग्रस्य नाहं वृष्णिकुलाधम ।पापानां च त्वमावासः कर्मणां मा पुनर्वद ॥ ३१ ॥

Segmented

कर्ता त्वम् कर्मणा उग्रस्य न अहम् वृष्णि-कुल-अधम पापानाम् च त्वम् आवासः कर्मणाम् मा पुनः वद

Analysis

Word Lemma Parse
कर्ता कर्तृ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
उग्रस्य उग्र pos=a,g=n,c=6,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
कुल कुल pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s
पापानाम् पाप pos=a,g=n,c=6,n=p
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आवासः आवास pos=n,g=m,c=1,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
मा मा pos=i
पुनः पुनर् pos=i
वद वद् pos=v,p=2,n=s,l=lot