Original

स त्वमेवंविधं कृत्वा कर्म चाण्डालवत्स्वयम् ।वक्तुमिच्छसि वक्तव्यः कस्मान्मां परुषाण्यथ ॥ ३० ॥

Segmented

स त्वम् एवंविधम् कृत्वा कर्म चाण्डाल-वत् स्वयम् वक्तुम् इच्छसि वक्तव्यः कस्मात् माम् परुषानि अथ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एवंविधम् एवंविध pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
चाण्डाल चाण्डाल pos=n,comp=y
वत् वत् pos=i
स्वयम् स्वयम् pos=i
वक्तुम् वच् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
वक्तव्यः वच् pos=va,g=m,c=1,n=s,f=krtya
कस्मात् कस्मात् pos=i
माम् मद् pos=n,g=,c=2,n=s
परुषानि परुष pos=a,g=n,c=2,n=p
अथ अथ pos=i