Original

यस्य प्रसादात्कर्माणि कुर्वन्ति पुरुषर्षभाः ।अमानुषाणि संग्रामे देवैरसुकराणि च ॥ ३ ॥

Segmented

यस्य प्रसादात् कर्माणि कुर्वन्ति पुरुष-ऋषभाः अमानुषाणि संग्रामे देवैः असुकराणि च

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
अमानुषाणि अमानुष pos=a,g=n,c=2,n=p
संग्रामे संग्राम pos=n,g=n,c=7,n=s
देवैः देव pos=n,g=m,c=3,n=p
असुकराणि असुकर pos=a,g=n,c=2,n=p
pos=i