Original

यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम् ।किरञ्शरसहस्राणि तत्र तत्र प्रयाम्यहम् ॥ २९ ॥

Segmented

यत्र यत्र तु पाण्डूनाम् द्रोणो द्रावयते चमूम् किरञ् शर-सहस्राणि तत्र तत्र प्रयामि अहम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
यत्र यत्र pos=i
तु तु pos=i
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
द्रोणो द्रोण pos=n,g=m,c=1,n=s
द्रावयते द्रावय् pos=v,p=3,n=s,l=lat
चमूम् चमू pos=n,g=f,c=2,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
प्रयामि प्रया pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s