Original

त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः ।यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् ॥ २८ ॥

Segmented

त्वया पुनः अनार्येण पूर्वम् पार्थेन निर्जितः यदा तदा हतः शूरः सौमदत्तिः प्रतापवान्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
पुनः पुनर् pos=i
अनार्येण अनार्य pos=a,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
यदा यदा pos=i
तदा तदा pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
शूरः शूर pos=n,g=m,c=1,n=s
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s