Original

निहत्य त्वां यदा भूमौ स विक्रामति वीर्यवान् ।किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः ॥ २७ ॥

Segmented

निहत्य त्वाम् यदा भूमौ स विक्रामति वीर्यवान् किम् तदा न निहंसि एनम् भूत्वा पुरुष-सत्तमः

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
यदा यदा pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
विक्रामति विक्रम् pos=v,p=3,n=s,l=lat
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
किम् किम् pos=i
तदा तदा pos=i
pos=i
निहंसि निहन् pos=v,p=2,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
भूत्वा भू pos=vi
पुरुष पुरुष pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s