Original

अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम् ।छिन्नबाहुं परैर्हन्यात्सात्यके स कथं भवेत् ॥ २६ ॥

Segmented

अयुध्यमानम् यः तु आजौ तथा प्राय-गतम् मुनिम् छिन्न-बाहुम् परैः हन्यात् सात्यके स कथम् भवेत्

Analysis

Word Lemma Parse
अयुध्यमानम् अयुध्यमान pos=a,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
आजौ आजि pos=n,g=m,c=7,n=s
तथा तथा pos=i
प्राय प्राय pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
मुनिम् मुनि pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
बाहुम् बाहु pos=n,g=m,c=2,n=s
परैः पर pos=n,g=m,c=3,n=p
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
सात्यके सात्यकि pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin