Original

व्यूहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे ।विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् ॥ २५ ॥

Segmented

व्यूहमानो मया द्रोणो दिव्येन अस्त्रेण संयुगे विसृष्ट-शस्त्रः निहतः किम् तत्र क्रूर दुष्कृतम्

Analysis

Word Lemma Parse
व्यूहमानो व्यूह् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
विसृष्ट विसृज् pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
क्रूर क्रूर pos=a,g=m,c=8,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s