Original

यः स भूरिश्रवाश्छिन्ने भुजे प्रायगतस्त्वया ।वार्यमाणेन निहतस्ततः पापतरं नु किम् ॥ २४ ॥

Segmented

यः स भूरिश्रवस् छिन्ने भुजे प्राय-गतः त्वया वार्यमाणेन निहतवान् ततस् पापतरम् नु किम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भूरिश्रवस् भूरिश्रवस् pos=n,g=m,c=1,n=s
छिन्ने छिद् pos=va,g=m,c=7,n=s,f=part
भुजे भुज pos=n,g=m,c=7,n=s
प्राय प्राय pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
वार्यमाणेन वारय् pos=va,g=m,c=3,n=s,f=part
निहतवान् निहन् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
पापतरम् पापतर pos=a,g=n,c=1,n=s
नु नु pos=i
किम् pos=n,g=n,c=1,n=s