Original

स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः ।आ केशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि ॥ २३ ॥

Segmented

स त्वम् क्षुद्र-समाचारः नीच-आत्मा पाप-निश्चयः केश-अग्रात् नख-अग्रात् च वक्तव्यो वक्तुम् इच्छसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
समाचारः समाचार pos=n,g=m,c=1,n=s
नीच नीच pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
निश्चयः निश्चय pos=n,g=m,c=1,n=s
केश केश pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
नख नख pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
pos=i
वक्तव्यो वच् pos=va,g=m,c=1,n=s,f=krtya
वक्तुम् वच् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat