Original

श्रूयते श्रूयते चेति क्षम्यते चेति माधव ।न चानार्य शुभं साधुं पुरुषं क्षेप्तुमर्हसि ॥ २१ ॥

Segmented

श्रूयते श्रूयते च इति क्षम्यते च इति माधव न च अनार्यैः शुभम् साधुम् पुरुषम् क्षेप्तुम् अर्हसि

Analysis

Word Lemma Parse
श्रूयते श्रु pos=v,p=3,n=s,l=lat
श्रूयते श्रु pos=v,p=3,n=s,l=lat
pos=i
इति इति pos=i
क्षम्यते क्षम् pos=v,p=3,n=s,l=lat
pos=i
इति इति pos=i
माधव माधव pos=n,g=m,c=8,n=s
pos=i
pos=i
अनार्यैः अनार्य pos=a,g=m,c=8,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
साधुम् साधु pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
क्षेप्तुम् क्षिप् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat