Original

सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम् ।संरब्धः सात्यकिं प्राह संक्रुद्धः प्रहसन्निव ॥ २० ॥

Segmented

सात्वतेन एवम् आक्षिप्तः पार्षतः परुष-अक्षरम् संरब्धः सात्यकिम् प्राह संक्रुद्धः प्रहसन्न् इव

Analysis

Word Lemma Parse
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
आक्षिप्तः आक्षिप् pos=va,g=m,c=1,n=s,f=part
पार्षतः पार्षत pos=n,g=m,c=1,n=s
परुष परुष pos=a,comp=y
अक्षरम् अक्षर pos=n,g=n,c=2,n=s
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i