Original

तस्मिन्नाक्रुश्यति द्रोणे महर्षितनये तदा ।नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना ॥ २ ॥

Segmented

नीच-आत्मना नृशंसेन क्षुद्रेण गुरु-घातिना

Analysis

Word Lemma Parse
नीच नीच pos=a,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
क्षुद्रेण क्षुद्र pos=a,g=m,c=3,n=s
गुरु गुरु pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s