Original

पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः ।त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः ॥ १८ ॥

Segmented

पाञ्चालाः चलिताः धर्मात् क्षुद्रा मित्र-गुरु-द्रुहः त्वाम् प्राप्य सह सोदर्यम् धिक्कृतम् सर्व-साधुभिः

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
चलिताः चल् pos=va,g=m,c=1,n=p,f=part
धर्मात् धर्म pos=n,g=m,c=5,n=s
क्षुद्रा क्षुद्र pos=a,g=m,c=1,n=p
मित्र मित्र pos=n,comp=y
गुरु गुरु pos=n,comp=y
द्रुहः द्रुह् pos=a,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्राप्य प्राप् pos=vi
सह सह pos=i
सोदर्यम् सोदर्य pos=a,g=m,c=2,n=s
धिक्कृतम् धिक्कृत pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
साधुभिः साधु pos=a,g=m,c=3,n=p