Original

स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल ।शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः ॥ १७ ॥

Segmented

स च अपि सृष्टः पित्रा ते भीष्मस्य अन्त-करः किल शिखण्डी रक्षितः तेन स च मृत्युः महात्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
पित्रा पितृ pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
अन्त अन्त pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
किल किल pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
रक्षितः रक्ष् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s