Original

तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः ।नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् ॥ १६ ॥

Segmented

तस्य अपि तव सोदर्यो निहन्ता पाप-कृत्तमः न अन्यः पाञ्चाल-पुत्रेभ्यः विद्यते भुवि पाप-कृत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
तव त्वद् pos=n,g=,c=6,n=s
सोदर्यो सोदर्य pos=a,g=m,c=1,n=s
निहन्ता निहन्तृ pos=a,g=m,c=1,n=s
पाप पाप pos=n,comp=y
कृत्तमः कृत्तम pos=a,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
पुत्रेभ्यः पुत्र pos=n,g=m,c=5,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s