Original

उक्तवांश्चापि यत्पार्थं भीष्मं प्रति नरर्षभम् ।तथान्तो विहितस्तेन स्वयमेव महात्मना ॥ १५ ॥

Segmented

उक्तवान् च अपि यत् पार्थम् भीष्मम् प्रति नर-ऋषभम् तथा अन्तः विहितः तेन स्वयम् एव महात्मना

Analysis

Word Lemma Parse
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
यत् यद् pos=n,g=n,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
नर नर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
तथा तथा pos=i
अन्तः अन्त pos=n,g=m,c=1,n=s
विहितः विधा pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s