Original

सप्तावरे तथा पूर्वे बान्धवास्ते निपातिताः ।यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् ॥ १४ ॥

Segmented

सप्त-अवरे तथा पूर्वे बान्धवाः ते निपातिताः यशसा च परित्यक्ताः त्वा प्राप्य कुल-पांसनम्

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,comp=y
अवरे अवर pos=a,g=m,c=1,n=p
तथा तथा pos=i
पूर्वे पूर्व pos=n,g=m,c=1,n=p
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
निपातिताः निपातय् pos=va,g=m,c=1,n=p,f=part
यशसा यशस् pos=n,g=n,c=3,n=s
pos=i
परित्यक्ताः परित्यज् pos=va,g=m,c=1,n=p,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
प्राप्य प्राप् pos=vi
कुल कुल pos=n,comp=y
पांसनम् पांसन pos=a,g=m,c=2,n=s