Original

अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन् ।वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता ॥ १२ ॥

Segmented

अकार्यम् तादृशम् कृत्वा पुनः एव गुरुम् क्षिपन् वध्यः त्वम् न त्वया अर्थः ऽस्ति मुहूर्तम् अपि जीवता

Analysis

Word Lemma Parse
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
तादृशम् तादृश pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
पुनः पुनर् pos=i
एव एव pos=i
गुरुम् गुरु pos=n,g=m,c=2,n=s
क्षिपन् क्षिप् pos=va,g=m,c=1,n=s,f=part
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
जीवता जीव् pos=va,g=m,c=3,n=s,f=part