Original

याप्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः ।यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि ॥ ११ ॥

Segmented

याप्यः त्वम् असि पार्थैः च सर्वैः च अन्धक-वृष्णिभिः यत् कर्म कलुषम् कृत्वा श्लाघसे जन-संसदि

Analysis

Word Lemma Parse
याप्यः यापय् pos=va,g=m,c=1,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
पार्थैः पार्थ pos=n,g=m,c=3,n=p
pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
pos=i
अन्धक अन्धक pos=n,comp=y
वृष्णिभिः वृष्णि pos=n,g=m,c=3,n=p
यत् यद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कलुषम् कलुष pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
श्लाघसे श्लाघ् pos=v,p=2,n=s,l=lat
जन जन pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s