Original

कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते ।गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे ॥ १० ॥

Segmented

कथम् च शतधा जिह्वा न ते मूर्धा च दीर्यते गुरुम् आक्रोशतः क्षुद्र न च अधर्मेण पात्यसे

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
शतधा शतधा pos=i
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मूर्धा मूर्धन् pos=n,g=m,c=1,n=s
pos=i
दीर्यते दृ pos=v,p=3,n=s,l=lat
गुरुम् गुरु pos=n,g=m,c=2,n=s
आक्रोशतः आक्रुश् pos=va,g=m,c=6,n=s,f=part
क्षुद्र क्षुद्र pos=a,g=m,c=8,n=s
pos=i
pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
पात्यसे पातय् pos=v,p=2,n=s,l=lat