Original

धृतराष्ट्र उवाच ।साङ्गा वेदा यथान्यायं येनाधीता महात्मना ।यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेधे प्रतिष्ठितः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच स अङ्गाः वेदा यथान्यायम् येन अधीताः महात्मना यस्मिन् साक्षाद् धनुर्वेदो ह्री-निषेधे प्रतिष्ठितः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
वेदा वेद pos=n,g=m,c=1,n=p
यथान्यायम् यथान्यायम् pos=i
येन यद् pos=n,g=m,c=3,n=s
अधीताः अधी pos=va,g=m,c=1,n=p,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
साक्षाद् साक्षात् pos=i
धनुर्वेदो धनुर्वेद pos=n,g=m,c=1,n=s
ह्री ह्री pos=n,comp=y
निषेधे निषेध pos=n,g=m,c=7,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part