Original

दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते ।आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत ॥ ८ ॥

Segmented

दिष्ट्या तात मनः ते ऽद्य स्वधर्मम् अनुवर्तते आनृशंस्ये च ते दिष्ट्या बुद्धिः सततम् अच्युत

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
मनः मनस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
आनृशंस्ये आनृशंस्य pos=n,g=n,c=7,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
सततम् सततम् pos=i
अच्युत अच्युत pos=a,g=m,c=8,n=s