Original

न पूजयेत्त्वा कोऽन्वद्य यत्त्रयोदशवार्षिकम् ।अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे ॥ ७ ॥

Segmented

न पूजयेत् त्वा को अनु अद्य यत् त्रयोदश-वार्षिकम् अमर्षम् पृष्ठतः कृत्वा धर्मम् एव अभिकाङ्क्षसे

Analysis

Word Lemma Parse
pos=i
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin
त्वा त्वद् pos=n,g=,c=2,n=s
को pos=n,g=m,c=1,n=s
अनु अनु pos=i
अद्य अद्य pos=i
यत् यत् pos=i
त्रयोदश त्रयोदशन् pos=a,comp=y
वार्षिकम् वार्षिक pos=a,g=m,c=2,n=s
अमर्षम् अमर्ष pos=n,g=m,c=2,n=s
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभिकाङ्क्षसे अभिकाङ्क्ष् pos=v,p=2,n=s,l=lat