Original

पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः ।न चातिवर्तसे धर्मं वेलामिव महोदधिः ॥ ६ ॥

Segmented

पराक्रमः ते कौन्तेय शक्रस्य इव शचीपतेः न च अतिवर्तसे धर्मम् वेलाम् इव महोदधिः

Analysis

Word Lemma Parse
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
इव इव pos=i
शचीपतेः शचीपति pos=n,g=m,c=6,n=s
pos=i
pos=i
अतिवर्तसे अतिवृत् pos=v,p=2,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
वेलाम् वेला pos=n,g=f,c=2,n=s
इव इव pos=i
महोदधिः महोदधि pos=n,g=m,c=1,n=s