Original

स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः ।अविपश्चिद्यथा वाक्यं व्याहरन्नाद्य शोभसे ॥ ५ ॥

Segmented

स भवान् क्षत्रिय-गुणैः युक्तः सर्वैः कुल-उद्वहः अविपश्चिद् यथा वाक्यम् व्याहरन् न अद्य शोभसे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s
अविपश्चिद् अविपश्चित् pos=a,g=m,c=1,n=s
यथा यथा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
व्याहरन् व्याहृ pos=va,g=m,c=1,n=s,f=part
pos=i
अद्य अद्य pos=i
शोभसे शुभ् pos=v,p=2,n=s,l=lat