Original

क्षतात्त्राता क्षताज्जीवन्क्षान्तस्त्रिष्वपि साधुषु ।क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियम् ॥ ४ ॥

Segmented

क्षतात् त्राता क्षतात् जीवन् क्षान्तः त्रिषु अपि साधुषु क्षत्रियः क्षितिम् आप्नोति क्षिप्रम् धर्मम् यशः श्रियम्

Analysis

Word Lemma Parse
क्षतात् क्षत pos=n,g=n,c=5,n=s
त्राता त्रातृ pos=n,g=m,c=1,n=s
क्षतात् क्षत pos=n,g=n,c=5,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
क्षान्तः क्षम् pos=va,g=m,c=1,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
अपि अपि pos=i
साधुषु साधु pos=a,g=m,c=7,n=p
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
क्षिप्रम् क्षिप्रम् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s