Original

नानृतः पाण्डवो ज्येष्ठो नाहं वाधार्मिकोऽर्जुन ।शिष्यध्रुङ्निहतः पापो युध्यस्व विजयस्तव ॥ ३९ ॥

Segmented

न अनृतः पाण्डवो ज्येष्ठो न अहम् वा अधार्मिकः ऽर्जुन निहतः पापो युध्यस्व विजयः ते

Analysis

Word Lemma Parse
pos=i
अनृतः अनृत pos=a,g=m,c=1,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
वा वा pos=i
अधार्मिकः अधार्मिक pos=a,g=m,c=1,n=s
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
पापो पाप pos=a,g=m,c=1,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
विजयः विजय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s