Original

पितामहं रणे हत्वा मन्यसे धर्ममात्मनः ।मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे ॥ ३८ ॥

Segmented

पितामहम् रणे हत्वा मन्यसे धर्मम् आत्मनः मया शत्रौ हते कस्मात् पापे धर्मम् न मन्यसे

Analysis

Word Lemma Parse
पितामहम् पितामह pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
हत्वा हन् pos=vi
मन्यसे मन् pos=v,p=2,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
शत्रौ शत्रु pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
कस्मात् कस्मात् pos=i
पापे पाप pos=n,g=n,c=7,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat