Original

स शत्रुर्निहतः संख्ये मया धर्मेण पाण्डव ।यथा त्वया हतः शूरो भगदत्तः पितुः सखा ॥ ३७ ॥

Segmented

स शत्रुः निहतः संख्ये मया धर्मेण पाण्डव यथा त्वया हतः शूरो भगदत्तः पितुः सखा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
यथा यथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
शूरो शूर pos=n,g=m,c=1,n=s
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s