Original

अवधश्चापि शत्रूणामधर्मः शिष्यतेऽर्जुन ।क्षत्रियस्य ह्ययं धर्मो हन्याद्धन्येत वा पुनः ॥ ३६ ॥

Segmented

अवधः च अपि शत्रूणाम् अधर्मः शिष्यते ऽर्जुन क्षत्रियस्य हि अयम् धर्मो हन्यात् हन्येत वा पुनः

Analysis

Word Lemma Parse
अवधः अवध pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
अधर्मः अधर्म pos=n,g=m,c=1,n=s
शिष्यते शिष् pos=v,p=3,n=s,l=lat
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
हन्येत हन् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
पुनः पुनर् pos=i