Original

तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया ।निषादविषये क्षिप्तं जयद्रथशिरो यथा ॥ ३५ ॥

Segmented

तत् च मे कृन्तते मर्म यत् न तस्य शिरो मया निषाद-विषये क्षिप्तम् जयद्रथ-शिरः यथा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
कृन्तते कृत् pos=v,p=3,n=s,l=lat
मर्म मर्मन् pos=n,g=n,c=2,n=s
यत् यत् pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
निषाद निषाद pos=n,comp=y
विषये विषय pos=n,g=m,c=7,n=s
क्षिप्तम् क्षिप् pos=va,g=n,c=1,n=s,f=part
जयद्रथ जयद्रथ pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
यथा यथा pos=i