Original

योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान् ।छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः ॥ ३४ ॥

Segmented

यो ऽसौ मे एव न अन्यस्य बान्धवान् युधि जघ्निवान् छित्त्वा अपि तस्य मूर्धानम् न एव अस्मि विगत-ज्वरः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
pos=i
अन्यस्य अन्य pos=n,g=m,c=6,n=s
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
जघ्निवान् हन् pos=va,g=m,c=1,n=s,f=part
छित्त्वा छिद् pos=vi
अपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s