Original

कृते रणे कथं पार्थ ज्वलनार्कविषोपमम् ।भीमं द्रोणशिरश्छेदे प्रशस्यं न प्रशंससि ॥ ३३ ॥

Segmented

कृते रणे कथम् पार्थ ज्वलन-अर्क-विष-उपमम् भीमम् द्रोण-शिरः-छेदे प्रशस्यम् न प्रशंससि

Analysis

Word Lemma Parse
कृते कृ pos=va,g=m,c=7,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
ज्वलन ज्वलन pos=n,comp=y
अर्क अर्क pos=n,comp=y
विष विष pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
शिरः शिरस् pos=n,comp=y
छेदे छेद pos=n,g=m,c=7,n=s
प्रशस्यम् प्रशंस् pos=va,g=m,c=2,n=s,f=krtya
pos=i
प्रशंससि प्रशंस् pos=v,p=2,n=s,l=lat