Original

नृशंसः स मयाक्रम्य रथ एव निपातितः ।तन्माभिनन्द्यं बीभत्सो किमर्थं नाभिनन्दसे ॥ ३२ ॥

Segmented

नृशंसः स मया आक्रम्य रथ एव निपातितः तत् माम् अभिनन्द् बीभत्सो किमर्थम् न अभिनन्दसे

Analysis

Word Lemma Parse
नृशंसः नृशंस pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
आक्रम्य आक्रम् pos=vi
रथ रथ pos=n,g=m,c=1,n=s
एव एव pos=i
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अभिनन्द् अभिनन्द् pos=va,g=m,c=2,n=s,f=krtya
बीभत्सो बीभत्सु pos=n,g=m,c=8,n=s
किमर्थम् किमर्थम् pos=i
pos=i
अभिनन्दसे अभिनन्द् pos=v,p=2,n=s,l=lat