Original

विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम् ।जानन्धर्मार्थतत्त्वज्ञः किमर्जुन विगर्हसे ॥ ३१ ॥

Segmented

विधर्मिणम् धर्म-विद् प्रोक्तम् तेषाम् विष-उपमम् जानन् धर्म-अर्थ-तत्त्व-ज्ञः किम् अर्जुन विगर्हसे

Analysis

Word Lemma Parse
विधर्मिणम् विधर्मिन् pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
प्रोक्तम् प्रवच् pos=va,g=m,c=2,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
विष विष pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
किम् किम् pos=i
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
विगर्हसे विगर्ह् pos=v,p=2,n=s,l=lat