Original

यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्छितः ।सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम ॥ ३० ॥

Segmented

यो हि अनस्त्र-विदः हन्याद् ब्रह्मास्त्रैः क्रोध-मूर्छितः सर्व-उपायैः न स कथम् वध्यः पुरुष-सत्तम

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
अनस्त्र अनस्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=2,n=p
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
ब्रह्मास्त्रैः ब्रह्मास्त्र pos=n,g=n,c=3,n=p
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
पुरुष पुरुष pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s