Original

मुनिर्यथारण्यगतो भाषसे धर्मसंहितम् ।न्यस्तदण्डो यथा पार्थ ब्राह्मणः संशितव्रतः ॥ ३ ॥

Segmented

मुनिः यथा अरण्य-गतः भाषसे धर्म-संहितम् न्यस्त-दण्डः यथा पार्थ ब्राह्मणः संशित-व्रतः

Analysis

Word Lemma Parse
मुनिः मुनि pos=n,g=m,c=1,n=s
यथा यथा pos=i
अरण्य अरण्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
भाषसे भाष् pos=v,p=2,n=s,l=lat
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
न्यस्त न्यस् pos=va,comp=y,f=part
दण्डः दण्ड pos=n,g=m,c=1,n=s
यथा यथा pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s