Original

यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे ।तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनंजय ॥ २९ ॥

Segmented

यस्य कार्यम् अकार्यम् वा युध्यतः स्यात् समम् रणे तम् कथम् ब्राह्मणम् ब्रूयाः क्षत्रियम् वा धनंजय

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अकार्यम् अकार्य pos=n,g=n,c=1,n=s
वा वा pos=i
युध्यतः युध् pos=va,g=m,c=6,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
समम् सम pos=n,g=n,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
वा वा pos=i
धनंजय धनंजय pos=n,g=m,c=8,n=s