Original

यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम् ।तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात् ॥ २८ ॥

Segmented

यत् च माम् धार्मिको भूत्वा ब्रवीषि गुरु-घातिनम् तद्-अर्थम् अहम् उत्पन्नः पाञ्चाल्यस्य सुतो ऽनलात्

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
धार्मिको धार्मिक pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
गुरु गुरु pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
उत्पन्नः उत्पद् pos=va,g=m,c=1,n=s,f=part
पाञ्चाल्यस्य पाञ्चाल्य pos=a,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
ऽनलात् अनल pos=n,g=m,c=5,n=s