Original

न चाद्भुतमिदं मन्ये यद्द्रौणिः शुद्धगर्जया ।घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन् ॥ २७ ॥

Segmented

न च अद्भुतम् इदम् मन्ये यद् द्रौणिः शुद्ध-गर्जया घातयिष्यति कौरव्यान् परित्रातुम् अशक्नुवन्

Analysis

Word Lemma Parse
pos=i
pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
यद् यत् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
शुद्ध शुध् pos=va,comp=y,f=part
गर्जया गर्ज pos=n,g=f,c=3,n=s
घातयिष्यति घातय् pos=v,p=3,n=s,l=lrt
कौरव्यान् कौरव्य pos=n,g=m,c=2,n=p
परित्रातुम् परित्रा pos=vi
अशक्नुवन् अशक्नुवत् pos=a,g=m,c=1,n=s