Original

तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा ।कुरुते भैरवं नादं तत्र किं मम हीयते ॥ २६ ॥

Segmented

तस्मिन् तथा मया शस्ते यदि द्रौणायनी रुषा कुरुते भैरवम् नादम् तत्र किम् मम हीयते

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तथा तथा pos=i
मया मद् pos=n,g=,c=3,n=s
शस्ते शंस् pos=va,g=m,c=7,n=s,f=part
यदि यदि pos=i
द्रौणायनी द्रौणायनि pos=n,g=m,c=1,n=s
रुषा रुष् pos=n,g=f,c=3,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
भैरवम् भैरव pos=a,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
किम् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
हीयते हा pos=v,p=3,n=s,l=lat