Original

तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम् ।माययैव निहन्याद्यो न युक्तं पार्थ तत्र किम् ॥ २५ ॥

Segmented

तथा मायाम् प्रयुञ्जानम् असह्यम् ब्राह्मणब्रुवम् मायया एव निहन्याद् यो न युक्तम् पार्थ तत्र किम्

Analysis

Word Lemma Parse
तथा तथा pos=i
मायाम् माया pos=n,g=f,c=2,n=s
प्रयुञ्जानम् प्रयुज् pos=va,g=m,c=2,n=s,f=part
असह्यम् असह्य pos=a,g=m,c=2,n=s
ब्राह्मणब्रुवम् ब्राह्मणब्रुव pos=n,g=m,c=2,n=s
मायया माया pos=n,g=f,c=3,n=s
एव एव pos=i
निहन्याद् निहन् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
किम् pos=n,g=n,c=1,n=s