Original

अपक्रान्तः स्वधर्माच्च क्षत्रधर्ममुपाश्रितः ।अमानुषेण हन्त्यस्मानस्त्रेण क्षुद्रकर्मकृत् ॥ २४ ॥

Segmented

अपक्रान्तः स्वधर्मात् च क्षत्र-धर्मम् उपाश्रितः अमानुषेण हन्ति अस्मान् अस्त्रेण क्षुद्र-कर्म-कृत्

Analysis

Word Lemma Parse
अपक्रान्तः अपक्रम् pos=va,g=m,c=1,n=s,f=part
स्वधर्मात् स्वधर्म pos=n,g=m,c=5,n=s
pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part
अमानुषेण अमानुष pos=a,g=n,c=3,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
अस्मान् मद् pos=n,g=m,c=2,n=p
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
क्षुद्र क्षुद्र pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s