Original

षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः ।हतो द्रोणो मया यत्तत्किं मां पार्थ विगर्हसे ॥ २३ ॥

Segmented

षष्ठम् अध्ययनम् नाम तेषाम् कस्मिन् प्रतिष्ठितः हतो द्रोणो मया यत् तत् किम् माम् पार्थ विगर्हसे

Analysis

Word Lemma Parse
षष्ठम् षष्ठ pos=a,g=n,c=1,n=s
अध्ययनम् अध्ययन pos=n,g=n,c=1,n=s
नाम नाम pos=i
तेषाम् तद् pos=n,g=n,c=6,n=p
कस्मिन् pos=n,g=n,c=7,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
हतो हन् pos=va,g=m,c=1,n=s,f=part
द्रोणो द्रोण pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
यत् यत् pos=i
तत् तद् pos=n,g=n,c=2,n=s
किम् किम् pos=i
माम् मद् pos=n,g=,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
विगर्हसे विगर्ह् pos=v,p=2,n=s,l=lat